________________
( १९० )
श्रीलघुहेमप्रभाव्याकरणम्.
आस्तेः परस्यानस्यादेर्निपात्यते ॥ आसीनः । उदासीनः ॥ तौ माङयाक्रोशेषु ॥ ५ । २ । २१ ॥ उपपदे गम्येषु शत्रानशोवब || मा पचन् वृषलो ज्ञास्यति । मा पचमानोऽसौ मर्तुकामः ॥
वा वेत्तेः क्वसुः ।। ५ । १ । २२ ॥ सदर्थात् ॥ तवं विद्वान् । विदन् ॥
पूङचजः शानः ॥ ५ । २ । २३ ॥
सदर्थात् ॥ पवमानः । यजमानः ॥
वयः शक्तिशीले ॥ ५ । २ । २४ ॥
गम्ये सदर्थाद्धातो: शानः ॥ स्त्रियं गच्छमानाः । समश्नानाः । परान्निन्दमानाः ||
धारीडोऽकृच्छ्रेऽश् ॥। ५ । २ । २५ ।।
धारयन्नाचाराङ्गम् ।। अधीयन्दुमपुष्पीयम् ॥
सुद्विषार्हः सत्रिशत्रुस्तुत्ये ॥ ५ । २ । २६ ॥ सदर्थादश् ॥ सर्वे सुन्वन्तः । चौरं द्विषन् । पूजामईन् । एष्विति किम् ? | सुरां सुनोति ॥
तृन् शीलधर्मसाधुषु ॥ ५ । २ । २७ ॥ सदर्थाद्धातोः ॥ कर्त्ता कटम् । वधूमूढां मुण्डयितारः श्राविष्ठायनाः । गन्ता खेलः ॥
भ्राज्यलङ्कनिराकृग्भूसहिरुचिवृतिवृधिच
रिजनापत्रप इष्णुः ॥ ५ । २ । २८ ॥
शीलादिसदर्थात् ॥ भ्राजिष्णुः । अलङ्करिष्णुः । निराकरिष्णुः । भविष्णुः । सहिष्णुः । रोचिष्णुः । वर्त्तिष्णुः । वद्विष्णुः । चरिष्णुः ।