SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ ( १९० ) श्रीलघुहेमप्रभाव्याकरणम्. आस्तेः परस्यानस्यादेर्निपात्यते ॥ आसीनः । उदासीनः ॥ तौ माङयाक्रोशेषु ॥ ५ । २ । २१ ॥ उपपदे गम्येषु शत्रानशोवब || मा पचन् वृषलो ज्ञास्यति । मा पचमानोऽसौ मर्तुकामः ॥ वा वेत्तेः क्वसुः ।। ५ । १ । २२ ॥ सदर्थात् ॥ तवं विद्वान् । विदन् ॥ पूङचजः शानः ॥ ५ । २ । २३ ॥ सदर्थात् ॥ पवमानः । यजमानः ॥ वयः शक्तिशीले ॥ ५ । २ । २४ ॥ गम्ये सदर्थाद्धातो: शानः ॥ स्त्रियं गच्छमानाः । समश्नानाः । परान्निन्दमानाः || धारीडोऽकृच्छ्रेऽश् ॥। ५ । २ । २५ ।। धारयन्नाचाराङ्गम् ।। अधीयन्दुमपुष्पीयम् ॥ सुद्विषार्हः सत्रिशत्रुस्तुत्ये ॥ ५ । २ । २६ ॥ सदर्थादश् ॥ सर्वे सुन्वन्तः । चौरं द्विषन् । पूजामईन् । एष्विति किम् ? | सुरां सुनोति ॥ तृन् शीलधर्मसाधुषु ॥ ५ । २ । २७ ॥ सदर्थाद्धातोः ॥ कर्त्ता कटम् । वधूमूढां मुण्डयितारः श्राविष्ठायनाः । गन्ता खेलः ॥ भ्राज्यलङ्कनिराकृग्भूसहिरुचिवृतिवृधिच रिजनापत्रप इष्णुः ॥ ५ । २ । २८ ॥ शीलादिसदर्थात् ॥ भ्राजिष्णुः । अलङ्करिष्णुः । निराकरिष्णुः । भविष्णुः । सहिष्णुः । रोचिष्णुः । वर्त्तिष्णुः । वद्विष्णुः । चरिष्णुः ।
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy