SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ -~ ~~~~ ~ ~~vvvvvv ~ ~ ~ ~ (११९२) श्रीलघुरेमममायाकरणम् दिकाः । पतयालुः । गृहयालुः । स्पृहयालुः ॥ सासहिवावहिचाचलिपापति ॥५॥२॥३८॥ शीलादौ सत्यर्थे निपात्यते। सासहिः । वावहिः। चाचलिः।पापतिः॥ सस्त्रिचक्रिदधियज्ञिनेमि ॥ ५। २ । ३९॥ एते शीलादौ सत्यर्थ कृतद्विवंचना डिप्रत्ययान्ता निपात्यन्ते । सनिः । षक्रिः । दधिः । जज्ञिः । नेमिः ॥ शकमगमहनवृषभूस्थ उकण् ॥ ५। २ । ४० ॥ शीलादिसदर्थात् ॥ शारुकः । कामुकः। आगामुकः । पातुकः। वर्षकः । भावुकः । स्थायुकः ॥ लषपतपदः ॥ ५।२। ४१ ॥ शीलादिसदर्थादुकण् ॥ अभिलाषुकः । प्रपातुकः । उपपादुकः ॥ भूषाक्रोधार्थजुसगृधिज्वलशुचश्चानः॥५।२।४२ ॥ लषपतपदः शीलादिसदर्थात्॥भूषणः। क्रोधनः। कोपनः। जवनः । सरणः । गर्धनः । ज्वलनः । शोचनः। अभिलषणः । पतनः । अर्थस्य पदनः ॥ चलशब्दार्थादकर्मकात् ॥ ५। २। ४३ ॥ धातोश्शीलादिसदर्थकादनः ॥ चलनः। रवणः । अकर्मका. दिति किम् ? । पठिता विद्याम् ॥ इङितो व्यञ्जनाद्यन्तात् ॥ ५। २ । ४४॥ धानोश्शीख्यदिसदांदनः ॥ स्पर्धनः। वर्सनः । व्यबनायन्तादिति किम् ? । एधिता। शयिता। अकर्मकादित्येव । वसिता वस्त्रम्।। । न णियसूददीपदीक्षः ॥ ५। २। ४५ ॥ शीलादिसदादनः ॥ भावयिता। क्षमापिता। सूदिता ।
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy