SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ कसमहरण (8694)) अपचायितः ॥ तत्र क्वसुकोनो तद्वत् ॥ ५ । २ । २ ॥ परोक्षामात्रविषये धातोः परौ कसुकानौ तौ च परोक्षेव ॥ तत्र क्वसुः परस्मैपदत्वात्कर्त्तरि । कानस्त्वात्मपदत्वाद्भावकर्मणोरपि । शुश्रुवान् ॥ wwww घसेकस्वरातः क्वसोः ।। ४ । ४ । ८२ ॥ धातोः परस्य परोक्षाया आदिरिद् । जक्षिवान् । आदिवान् । सेदिवान् । ऊषिवान् । पेचिवान् । ययिवान् । पेचानः ॥ गमहनविदुलविशदृशो वा ॥ ४ । ४ । ८३ ॥ कसोरादिरि ॥ जग्मिवान् । जगन्वान् । जघ्निवान् । जघन्वान् । विविदिवान् । विविद्वान् । विविशिवान् । विविश्वान् । दरशिवान् । ददृश्वान् ॥ शयिष्यमाणः ॥ वेयिवदनाश्वदनूचानम् ॥ ५ ॥ २ ॥ ३ ॥ भूते कसुकानान्तं कर्त्तरि निपात्यते ॥ ईयिवान् । समीयिवान् । अनाश्वान् । अनूचानः । पक्षेऽद्यतनादिः ॥ दाश्वत् साह्वन्मोवत् ॥ ४ ॥ १ ॥ १५ ॥ एते कसावकृतविवादयो निपात्यन्ते ॥ दाश्वान् । दाश्वांसौ । साह्वान् । मीद्वान् ॥ शत्रानशावेष्यति तु सस्यौ । ५ । २ । २० ॥ सदर्थाद्धातोः ॥ यात् । शयानः । यास्यन् ॥ अतो म आने ॥ ४ । ४ । ११४ ॥ आसीनः ॥ ४ । ४ । ११ ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy