SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ (१६) श्रीलघुहेमप्रभाव्याकरणम्. टः॥ पुरूसरी । अग्रतःसरः । अग्रेसरः ॥ पूर्वाकर्तुः ॥ ५। १ । १४१ ॥ सर्तेष्टः ॥ पूर्वसरः । कर्तुरिति किम् ? । पूर्वसारः ॥ स्थापास्नात्रः कः ॥५।१।१४२॥ नाम्नः ॥ समस्थः ॥ कच्छपः । नदीष्णः । धर्मत्रम् ॥ शोकापनुदतुन्दपरिमृजस्तम्बरमकर्णेजपं प्रियालसहस्तिसूचके ॥ ५। १ । १४३ ॥ __कान्तं निपात्यते ॥ शोकापनुदः प्रिया । तुन्दपरिमृजोऽलसः। स्तम्बेरमो हस्ती । कर्णेजपोऽतिखलः । प्रियेत्यादि किम् ? । शोकापनोदो धर्माचार्यः ॥ मूलविभुजादयः ॥ ५।१ । १४४ ॥ कान्ता यथादर्शनं निपात्यन्ते ॥ मूलविभुजो रथः । कुमुदं कैरवम् ।। दुहेर्दुघः ॥ ५। १ । १४५ ॥ नाम्नः ॥ कामदुधा ॥ भजो विण ॥ ५। १ । १४६ ॥ नाम्नः ॥ अईभाक् ॥ __ मन्वन्क्वनिपविच् क्वचित् ॥ ५।१।१४७॥ नाम्नः पराद्धातोः ॥ इन्द्रशर्मा ॥ वन्याङ् पञ्चमस्य ।। ४ । २ । ६५ ॥ धातोः ॥ विजावा । सुधी। । शुभंयाः॥ किम् ॥ ५। १ । १४८॥ नाम्नः पराडातोयथालक्ष्यम् ॥ उखाश्रत् । वहाभ्रट् । पञ्युपसर्गस्येति दीर्घः ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy