SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ कृदन्तप्रकरणम्. ( १७५ ) भावे चाशिताद्भुवः खः ॥ ५ । १ । १३० ॥ करणे | आशितम्भवस्ते | आशितम्भव ओदनः नाम्नो गमः खड्डौ च विहायसस्तु विहः ।। ५ । १ । १३१ ॥ खः ।। तुरङ्गः । तुरंगः । विहङ्गः । विहगः । तुरङ्गमः । विहङ्गमः । सुतङ्गमो मुनिः ॥ सुगदुर्गमाधारे ॥ ५ । १ । १३२ ॥ डान्तं निपात्यते ॥ सुगः । दुर्गः पन्थाः ॥ निर्गो देशे ॥ ५ । १ । १३३ ॥ आधारे डान्तो निपात्पते ॥ निर्गी देशः ॥ शमो नान्यः ॥ ५ । १ । १३४ ॥ नाम्नः पराद्धातोः ॥ शम्भवोऽर्हन् । ननीति किम् ? । शङ्करी दीक्षा ॥ पार्श्वादिभ्यः शीङः ॥ ५ । १ । १३५ ॥ नामभ्यः अः प्रत्ययः ॥ पार्श्वशयः । पृष्ठशयः । बहुवचनाद्यथादर्शनमन्यत्रापि ॥ ऊर्ध्वादिभ्यः कर्तुः ॥ ५ | १ | १३६ ॥ शीङोऽः ॥ ऊर्ध्वशयः । उत्तानशयः ॥ आधारात् ॥ ५ । १ । १३७ ॥ नाम्नः शीङोः ॥ खशयः ॥ चरेष्टः ॥ ५ । १ । १३८ ॥ आधारात् ॥ कुरुचरी ॥ भिक्षासेनादायात् ॥ ५ । १ । १३९ ॥ चरेष्ठः ॥ भिक्षाचरी । सेनाचरः । आदायचरः ॥ पुरोऽग्रतोऽग्रे सः ॥ ५ । १ । १४० ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy