SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ कृदन्तप्रकरणम् (१७७) छदेरिस्मब्रटक्कौ ॥ ४।२। ३३ ॥ णौ हस्वः ॥ उपच्छत् ॥ क्वौ ॥ ४।४ । ११९ ॥ शास आस इस् ॥ मित्रशीः । माङ इतीसि, आशीः॥ गमां क्वौ ॥ ४ । २ । ५८ ॥ गमादीनां यथादर्शनं डिति लुक् ॥ अनगत् । संयत् । परीतत् ॥ स्पृशोऽनुदकात् ॥ ५। १ । १४९ ॥ नाम्नः किम् ॥ घृतस्पृक् । अनुदकादिति किम ? । उदकस्पर्शः ॥ अदोऽनन्नात् ॥ ५। १ । १५० ॥ नाम्नः किम् ॥ आमात् । अनन्नादिति किम् ? । अन्नादः ।। क्रव्यात्क्रव्यादावामपक्वादो ॥ ५। १ । १५१ ।। किबणान्तौ साधू ॥ क्रव्यात् आममांसभक्षः । क्रव्यादः पकमांसभक्षः॥ त्यदायन्यसमानादुपमानाढ्याप्ये दृशष्टक्सको च॥५।१।१५२ ॥ व्याप्यादेव विप् ॥ त्यादृशः । त्यादृक्षः । त्याहक् । अन्यादृशः। अन्यादृक्षः । अन्यादृक् । सदृशः। सदृक्षः। सहक् । व्याप्यादिति किम् ? । तेनेव दृश्यते ॥ कक्षुर्णिन् ॥ ५। १ । १५३ ॥ उपमानात्पराद्धातोः ॥ उष्ट्रकोशी ॥ अजातेः शीले ॥५।१ । १५४ ॥ नाम्नः पराडातोणिन् ॥ उष्णभोजी । प्रस्थायी । अजातेरिति किम् ? । शालीन् भोक्ता। शील इति किम् ?। उष्णभोजो मन्दः ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy