SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ ( १६८ ) श्रीलघुहेमप्रभाय्याकरणम्. तौ सनस्तिकि ॥ ४ । २ । ६४ ।। लुगात वा ॥ सतिः । सातिः । सन्तिः ॥ न तिकि दीर्घश्च ॥ ४ । २ । ५९॥ यमरम्यादीनां तनादीनां लुक् ॥ यन्तिः । रन्तिः । नन्तिः । गन्तिः । हन्तिः । मन्तिः । वन्तिः । तन्तिः । वीरभूः । वर्द्धमानः ॥ कर्मणोऽण् ॥ ५ । १ । ७२ ॥ निर्वविकार्यप्राप्यरूपाद् धातोः ॥ कुम्भकारः । काण्डलावः । वेदाध्यायः ॥ शीलिकामिभक्ष्याचरीक्षिक्षमो णः ॥ ५ । १ । ७३ ॥ कर्मणः ॥ धर्मशीला | धर्मकामा । वायुभक्षा | कल्याणाचारा । सुखप्रतीक्षा | बहुक्षमा ॥ गायोऽनुपसर्गाट्ठक् ।। ५ । १ । ७४ ॥ कर्मणः । वक्रगी । अनुपसर्गादिति किम् ? । खरुसंगायः ॥ सुरासीधोः पिवः ॥ ५ । १ । ७५ ॥ कर्मणः परादनुपसर्गाकू ॥ सुरापी | सीधुपी ॥ आतो डोऽह्वावामः ॥ ५ । १ । ७६ ॥ कर्मणः पराडातोः ॥ गोद: । अह्वावाम इति किम् ? । स्वर्गह्रायः । तन्तुवायः । धान्यमायः ॥ समः ख्यः ॥ ५ । १ । ७७॥ कर्मणो ङः ॥ गोसङ्ख्यः ॥ दश्चाङः ॥ ५ । १ । ७८ ।। कर्मणः ख्यो ङः । दायादः । स्त्र्याख्यः ॥ प्राज्ज्ञश्च ।। ५ । १ । ७९ ।।
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy