SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ कृदन्तप्रकरणम् . (१६७) vvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvAAA तेन ग्राहो मकरादिः । ग्रहः सूर्यादिः। आस्तवः । आस्तावः । अनुपसर्गादिति किम ? । प्रज्वलः ॥ __ अवहृसासंस्रोः ॥ ५। १।६३ ॥ णः ॥ अवहारः । अवसायः । संस्रावः ॥ तन्व्यधीश्वसातः ॥ ५। १।६४ ॥ धातोर्णः ॥ तानः । व्यधः । प्रत्यायः । श्वासः। अवश्यायः॥ नृत्खनञ्जः शिल्पिन्यकट् ॥ ५। १ । ६५॥ कर्तरि ॥ नर्तकः । नर्तकी । खनकः। अकघिनोरिति नलुक् । रमकः । शिल्पिनीति किम् ? । नर्तिका ॥ गस्थकः ।।५।१ । ६६ ॥ शिल्पिनि कर्तरि ॥ गाथकः॥ टनण् ॥ ५। १।६७॥ गः शिल्पिनि ॥ गायनः । गायनी ॥ हः कालब्रीह्योः ॥ ५। १ । ६८॥ टनण् ॥ हायनः संवत्सरः । हायना बीहयः ॥ प्रसृल्वोऽकः साधौ ॥ ५। १ । ६९ ॥ प्रवकः ॥ सरकः । लवकः । साधाविति किम् ? । मावकः ॥ आशिष्यकन् ॥ ५। १ । ७० ॥ गम्यायां धातोः ॥ जीवकः । आशिषीति किम् ?। जीविका ॥ तिक्कृतौ नाम्नि ॥ ५। १ । ७१ ॥ , आशीविषये धातोः ॥------- अहन्पश्चमस्य विवक्किति ॥ ४ । १ । १०७ ॥ धुडादौ दीर्घः ॥ शान्तिः ॥ .
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy