SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ -R कृदन्तप्रकरणम.. etrina दन्तमकरणम् (१६५) निर्दुःसुवेः समसूतेः ।। २।३। ५६ ॥ सस्य षः ॥ निःषमः । दुःषमः । सुषमः । विषमः । निःपूतिः। दुःपूति ॥ सुतिः । विधुतिः॥ वे: स्वन्दोऽक्तयोः ॥ २।३ । ५१ ॥ सस्य षो वा ॥ विष्कन्ता। विस्कन्ता। न चेत् क्तक्तवतू स्यातामिति किम् । विस्कनः । विस्कमवान् ॥ परेः ॥ २।३। ५२॥ स्कन्दः सस्य पो वा ॥ परिष्कन्ता। परिस्कन्ता । परिष्कण्णः। परिस्कन्नः ॥ चराचरचलाचलपतापतवदावदघनाघनपाट्रपट वा ॥४।१।१३ ॥ अचि कृतद्वित्त्वादि निपात्यते ॥ चराचरम् । चलाचलः । पतापतः । वदावदः। घनाघनः। पाटूपरः । पक्षे, चरः। चल: इत्यादि। चिक्लिदचनसम् ॥ ४।१।१४ ॥ केऽचि च कृतद्वित्वं निपात्यते ॥ चिक्लिदः । चक्नसः ॥ ब्रुक्॥५। १ । ५१ ॥ ब्रूगोऽचि ॥ ब्राह्मणब्रुवः ॥ नन्द्यादिभ्योऽनः ॥ ५। १ । ५२॥ नामगणदृष्टेभ्यः ॥ नन्दनः । वासनः । सहनः । संक्रन्दनः । सर्वदमनः । नर्दनः ॥ ग्रहादिभ्यो णिन् ॥ ५। १ । ५३ ॥ ग्राही । स्थायी ॥ नाभ्युपान्त्यप्रीकृगज्ञः कः ॥ ५। १ । ५४ ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy