SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ आख्यातमकरणम. अवात् ॥ ३ । ३ । ६७ ॥ गिरः कर्त्तर्यात्मनेपदम् ॥ अवगिरते || निवेशः ॥ ३ । ३ । ६८ ॥ कर्त्तर्यात्मनेपदम् ॥ शतमपजानीते ॥ ( १३५) सम्प्रतेरस्मृतौ ॥ ३ । ३ । ६९ ॥ ज्ञः कर्त्तर्य्यात्मनेपदम् ॥ शतं सआनीते । प्रतिजानीते । अस्मृताविति किम् ? मातुः सञ्जनाति ॥ अननोः ॥ सनः ॥ ३ । ३ । ७० ॥ ज्ञः कर्त्तर्यात्मनेपदम् ॥ धर्म जिज्ञासते । अननोरिति किम् ? धर्ममनुजिज्ञासति ॥ श्रुवोऽनाङ्प्रतेः ॥ ३ । ३ । ७१ ॥ सन्नन्तात्कर्त्तर्यात्मनेपदम् । शुश्रूषते गुरून् । अनाङ्प्रतेरिति किम् ? आशुश्रूषति । प्रतिशुश्रूषति ॥ स्मृदृशः । ३ । ३ ७२ ॥ सन्नन्तात् कर्त्तर्यात्मनेपदम् ॥ सुमूर्षते । दिदृक्षते ॥ शको जिज्ञासायाम् ॥ ३ । ३ । ७३ ॥ समन्तात् कर्त्तर्यात्मनेपदम् || विद्यां शिक्षते । जिज्ञासायामिति किम् ? शिक्षति || गन्धनावक्षेप सेवा साहसप्रतियत्नप्रकथनोपयोगे ॥ ३ । ३ । ७६ ॥ कृगः कर्त्तर्यात्मनेपदम् ॥ गन्धनं द्रोहेण परदोषोद्घाटनम् । उत्कुरुते । अवक्षेपः कुत्सनम् । दुर्वृत्तानवकुरुते । सेवानुवृत्तिः । महामात्रानुपकुरुते । साहसमविमृश्य प्रवृत्तिः । परदारान् प्रकुरुते । प्रति
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy