________________
PAP
(१३३)
श्री घुमभाव्याकरणम्.
यत्नो गुणान्तराधानम् । एधोदकस्योपस्कुरुते । प्रकथनं कथनप्रारम्भः प्रकर्षेण कथनं वा । जनापवादान् प्रकुरुते । उपयोगो धर्मादौ विनियोगः ? शतं प्रकुरुते ॥
अधेः प्रसहने || ३ | ३ | ७७ ॥
"
कृगः कर्त्तर्यात्मनेपदम् || प्रसहनं पराभिभवः परेणापराजयो बा । तं हाधिचक्रे । प्रसहन इति किम् ? तमधिकरोति ॥ दीप्तिज्ञानयत्नविमत्युपसम्भाषोपमन्त्रणे वदः
॥ ३ । ३ । ७८ ॥
ये कर्त्तर्यात्मनेपदम् ॥ वदते विद्वान् स्याद्वादे । ज्ञाने । वदते धीमस्वार्थे । यत्ने । तपसि वदते । मामा मतिर्विमतिः । धर्मे विवदन्ते । उपसम्भाष उपसान्त्वनम् । कर्मकरानुपवदते । उपमन्त्रणं रहस्युपच्छन्दनम् । कुलभार्यामुपवदते ॥
व्यक्तवाचां सहोक्तौ ॥ ३ । ३ । ७९ ।।
व्यक्तवाची रूढ्या मनुष्यादयस्तेषां सम्भूयोच्चारणार्थाद्वदः कर्यात्मनेपदम् || सम्प्रवदन्ते ग्राम्याः । व्यक्तवाचामिति किम् ? सम्प्रवदन्ति शुकाः । सहोक्ताविति किम् ? चैत्रेणोक्ते मैत्रो वदति ॥
विवादे वा ॥ ३ । ३ । ८० ॥
व्यक्तवाचां सहोक्तौ वदः कर्त्तर्यात्मनेपदम् || विप्रवदन्ते । विप्रवदन्ति वा मौहूर्त्ताः । विवाद इति किस ? सम्प्रवदन्ते वैयाकरणाः । सहोक्तावित्येव । मौहूर्त्ता मौहूर्त्तम क्रमाद्विप्रवदति ॥ अनोः कर्मण्यसति ॥ ३ । ३ । ८१ ॥ seenarain वदः कर्त्तर्यात्मनेपदम् ॥ अनुवदते चैत्रो मैत्रस्य । कर्मण्यतीति किम् ? उक्तमनुवदति । व्यक्तवाचामित्येव ॥ अनुबदति वीणा ॥
W