SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ ( २ ) श्रीलघुहेममभाव्याकरणम्. आव आमव् , ताम् आताम् अन्ताम् , स्व आथाम् ध्वम् , ऐव् आवहैव् आमहैव् ॥ ३।३। ८॥ __ ह्यस्तनी-दिव् ताम् अन् , सिव् तम् त, अम्व् व म, त आताम् अन्त, थास् आथाम् ध्वम् , इ वहि महि ॥३।३।९॥ दिस्योरिकार उच्चारणार्थः ॥ एताः शितः ॥ ३।३।१०॥ अद्यतनी-दि ताम् अन् , सि तम् त, अम् व म, त आताम् अन्त, थास् आथाम् ध्वम् , इ वहि महि ॥ ३ । ३ । ११॥ __ परोक्षा-णव् अतुस् उस्, थव् अथुस् अ, 'णव् व म, ए आते इरे, से आथे ध्वे, ए वहे महे ॥ ३।३ । १२ ॥ आशी:-क्यात् क्यास्ताम् क्यासुस्, क्यास क्यास्तम् क्यास्त, क्यासम् क्यास्व क्यास्म, सीष्ट सीयास्ताम् सीरन् , सीष्ठास् सीयास्थाम् सीध्वम् , सीय सीवहि सीमहि ॥ ३।३। १३ ॥ ककारः कित्कार्यार्थः ॥ श्वस्तनी-ता तारौ तारम् , तासि तास्थस् तास्थ, तास्मि तास्वस् तास्मस् , ता तारौ तारस् , मायः॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy