________________
( ३ )
तासे तासाथे ताध्वे, ताहे तास्वहे तास्महे ॥
३ । ३ । १४ ।।
भविष्यन्ती - स्यति स्यतस् स्यन्ति, स्यसि स्यथस् स्यथ, स्यामि स्यावम् स्यामस्, स्यते स्येते स्यन्ते, स्यसे स्येथे स्यध्वे, स्ये स्यावहे स्यामहे ॥ ३ । ३ । १५ ॥
.
आख्यातप्रकरणम्.
क्रियातिपत्तिः - स्यत् स्यताम् स्यन्, स्यस् स्यतम् स्यत, स्यम् स्याव स्याम, स्थत स्येताम् स्यन्त, स्यथास् स्येथाम् स्यध्वम्, स्ये स्थावहि स्यामहि ॥ ३ । ३ । १६ ॥
नवाद्यानि शतृक्वसू च परस्मैपदम् || ३ | ३ | १९॥ सर्वासां विभक्तीनाम् ॥
पराणि कानानशौ चात्मनेपदम् ॥ ३ । ३ । २० ॥ तत्साप्यानाप्यात्कर्मभावे कृत्यंक्तखलर्थाश्च ॥३॥३॥२१॥
इङितः कर्त्तरि ॥ ३ । ३ । २२ ॥
धातोरात्मनेपदम् ॥
ईगित: ।। ३ । ३ । ९५ ॥
धातोः फलवति कर्त्तर्यात्मनेपदम् ॥
कर्त्तरि ॥
शेषात्परस्मै ॥ ३ । ३ । १०० ॥