SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ ( ३ ) तासे तासाथे ताध्वे, ताहे तास्वहे तास्महे ॥ ३ । ३ । १४ ।। भविष्यन्ती - स्यति स्यतस् स्यन्ति, स्यसि स्यथस् स्यथ, स्यामि स्यावम् स्यामस्, स्यते स्येते स्यन्ते, स्यसे स्येथे स्यध्वे, स्ये स्यावहे स्यामहे ॥ ३ । ३ । १५ ॥ . आख्यातप्रकरणम्. क्रियातिपत्तिः - स्यत् स्यताम् स्यन्, स्यस् स्यतम् स्यत, स्यम् स्याव स्याम, स्थत स्येताम् स्यन्त, स्यथास् स्येथाम् स्यध्वम्, स्ये स्थावहि स्यामहि ॥ ३ । ३ । १६ ॥ नवाद्यानि शतृक्वसू च परस्मैपदम् || ३ | ३ | १९॥ सर्वासां विभक्तीनाम् ॥ पराणि कानानशौ चात्मनेपदम् ॥ ३ । ३ । २० ॥ तत्साप्यानाप्यात्कर्मभावे कृत्यंक्तखलर्थाश्च ॥३॥३॥२१॥ इङितः कर्त्तरि ॥ ३ । ३ । २२ ॥ धातोरात्मनेपदम् ॥ ईगित: ।। ३ । ३ । ९५ ॥ धातोः फलवति कर्त्तर्यात्मनेपदम् ॥ कर्त्तरि ॥ शेषात्परस्मै ॥ ३ । ३ । १०० ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy