SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ AAAAAAA * ॥ अथोत्तरार्द्धम् ॥ यं सर्वेऽप्यैकमत्यादतिशयप्रमुखा आश्रयन् देवदेवं. यश्चानन्दैकहेतुः स्मरणमुपगतोऽप्यन्त्र भव्यनजानाम् । नत्वा तं वीरमातं मितमतिरमितां वाचमाश्रित्य सूरिमिर्हेमप्रभाया विरचयति लघोरुत्तरार्द्ध मितोक्तिम् ॥१॥ ॥ अथाख्यातप्रक्रिया ॥ क्रियार्थो धातुरिति धातुसंज्ञायां धातोराख्यातप्रत्ययाः प्रयोज्याः॥ वर्तमाना-तिव् तस् अन्ति, सिव् थस् थ, मिव वस् मस् , ते आते अन्ते, से आथे ध्वे, ए वहे महे ॥ ३ । ३।६॥ वकारो वित्कार्यार्थ एवमन्यत्रापि ॥ ___ सप्तमी-यात् याताम् युस् , यास् यातम् यात, याम् याव याम, ईत ईयाताम् ईरन् , ईथास् ईयाथाम् ईध्वम् , ईय ईवहि ईमहि ॥ ३।३।७॥ पञ्चमी-तुव् ताम् अन्तु, हि तम् त, आनिव
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy