SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ (.११७.) गृलुपसद चरजपजभदशद हो गर्ने ।। ३ । ४ । १२ ॥ एव यङ् । आयातमकरणमं प्रो यङि ॥ २ । ३ । १०१ ॥ रो ल || निजेगिल्यते । लोलुप्यते । सासद्यते ॥ चरफलाम् ।। ४ । १ । ५३ ॥ यङन्तानां द्विश्वे पूर्वस्य मुरन्तः ॥ ति चोपान्त्यात्तदुः ॥ ४ । १५ । ५४ ॥ यङन्तानां चरफलां प्रत्यये ।। चठचूर्यते । पम्फुल्यते । अत इति किम् ? चञ्चार्यते । पम्फाल्यते । अनोदिति किम् ? चचूर्त्ति । पम्फुल्ति ॥ जपजभक्हृदशभ्रञ्जपशः ॥ ४ । १ । ५२ ॥ यस्य द्वित्वे पूर्वस्य मुरन्तः ॥ जञ्जप्यते २ | जञ्जभ्यते २ दन्दह्यते । दन्दश्यते । बम्भुज्यते । पम्पश्यते ॥ ऋमतां रीः ॥ ४ । १ । ५५ ॥ यन्तानां पूर्वसन्तः ॥ नृतेर्यङि ।। २ । ३ । ९५ ॥ नो ण् न स्यात् ॥ नरीनृत्यते । यङीति किम् ? हरिणत नाम कश्चित् । परपृच्छयते । जरीगृह्यते । चलीक्लृप्यते । वरीवृध्यते । बहुवचननिर्देशो लाक्षणिकपरिग्रहार्थः || ईव्यजनेऽयमि ॥ ४ । ३ । ९७ ॥ मापस्थादामाकः ङित्यविति ॥ जेगीयते । पेपीयते । इत्यादि ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy