SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ श्रीलघुहेमप्रभाव्याकरणम्. घामोर्यङि ॥ ४ । ३ । ९८ ॥ - ( ११८ ) ईः ॥ जेघीयते । देध्मीयते ॥ हनो घ्नीर्वधे । ४ । ३ । ९९ ॥ यङि ॥ जेनीयते । वध इति किम् ? गतौ जङ्घन्यते ॥ किति यि शय ॥ ४ । ३ । १०५ ॥ शीङः । शाशय्यते । ङ्कितीति किम् ? शेयम् ॥ ऋतो रीः ॥ ४ । ३ । १०९ ॥ वियङ्ग्यक्येषु ऋदन्तस्य ऋतोरीः ॥ चेक्रीयते । सञ्चेस्क्रीयते । ऋत इति किम् ? चेकीर्यते । क्ययङीति गुणे ततो द्विवे सास्मर्यते । शोश्यते । शेश्वीयते । पेपीयते । सोषुप्यते । 1 व्येस्यमो यङि ॥ ४ । १ । ८५ ॥ सस्वरान्तःस्था वृत् ॥ वेवीयते । सेसिम्यते || चायः कीः ॥ ४ । १ । ८६ ॥ यङि ॥ चेकीयते । दीर्घनिर्देशो यङ्लुवर्थः । चेकीतः । वात्रश्यते ॥ वञ्चत्रंसध्वंसभ्रंसकसपतपदस्कन्दोऽन्तो नीः ॥४/१/५० ॥ यङन्तस्य द्विवे पूर्वस्य ॥ वनीवच्यते । सनीस्रस्यते । दनीध्वस्यते । इत्यादि ।। सिचो यङि ॥ २ । ३ । ६० ॥ सः ष् न स्यात् ॥ सेसिच्यते ॥ न कवतेर्यङः ॥ ४ । १ ४७ ॥ द्वित्वे सति पूर्वस्य कथः । कोकूयते खरः । कवतेरिति किम् ? । कौतिकुवत्योर्माभूत् । चोकूयते । यङ इति किम् ? चुकुबे ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy