SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ आख्यातप्रकरणम् (१०७) AAAAN अपिप्रवत् । अपुप्रवत् । अपिप्लवत् । अपुप्लवत् । अचिच्यवत् । अचुच्यवत् । अशशासत् । अडुढौकत् । अचचकासत् । अचीचकासदित्यपरे । राजयति । अरराजत् ॥ घटादेहस्वो दीर्घस्तु वा भिणम्परे ॥ ४ । २ । २४॥ गौ॥ घटयति । स्मरयति । असस्मरत् । अददरत् । अतस्वरत् ॥ वा वेष्टचेष्टः ॥ ४ । १ । ६६ ॥ असमानलोपे ङपरे णौ द्वित्वे पूर्वस्यात्॥ अववेष्टत् । अविवेष्टत् । अचचेष्टत् । अचिचेष्टत् ॥ कगेवनूजनैऋषनरञ्जः ॥ ४ । २ । २५ ॥ णौ हस्वः भिणम्परे तु णौ वा दीर्घः ॥ कगयति । उपवनयति। जनयति । जरयति । क्रसयति ॥ णौ मृगरमणे ॥ ४।२। ५१ ॥ रञ्जेरुपान्त्यनो लुक् । रजयति मृगं व्याधः । मृगरमण इति किम् ? रञ्जयति रजको वस्त्रम् । केचिनु ष्णमूच निरसने इत्यस्यापीच्छन्ति । अमोऽकम्यमि चमः॥ ४ । २ । २६ ॥ जो इस्वः अिणम्परे तु वा णो दीर्घः ॥ रमयति । गमयति । अकम्यमि चम इति किम् ? । कामयते । आमयति । आचामयति । पर्यपात्स्खदः ॥ ४ । २ । २७ ॥ गौइस्वः त्रिणम्परे तु वा दीर्घः॥ परिस्खदयति । अपस्खदयति । घटादित्वात्सिद्धे नियमाथे वचनम् । तेन प्रस्खादयति । अन्ये तु
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy