SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ श्रीलघुमायारणम (१०८) पर्यपपूर्वस्य स्वदेर्हस्वनिषेधमिच्छन्ति ॥ शमी दर्शने ॥ ४ । २ । २८ ॥ S णौ ह्रस्वः णिम्परे तु वा दीर्घः ॥ शमयति रोगम् | अदर्शन इति किम् ? । निशामयति रूपम् । केचिद्दर्शन एवेच्छन्ति । ज्वलह्वलह्मलग्लास्नावनूवमनमोऽनुपसर्गस्य वा ॥ ४ । २ । ३२ ।। णौ ह्रस्वः । ज्वलयति । ज्वालयति । ग्लपयति । ग्लापयति । स्नपयति । स्नापयति । अनुपसर्गस्येति किम ? मंज्वलयति । नित्यादपि द्विर्वचनात् प्रागेवोपान्त्यहस्वः ओणेर्स्टदितकरणाज्ञापकात् । मा भवानटिटत् । मा भवानीदिधत् । मा भवान् प्रेदिधत् । आटिष्टत् । आशिशत् । भ्राजयति । भ्राज भासेति वा इस्वत्वे अविभ्रजत् । अवभ्राजत् इत्यादि । अवीकृतत् । अववर्त्तत् । अमीसृजत् । अममार्जव । प्रापयति ॥ जिघ्रतेरिः ॥ ४ । २ । ३८ ॥ उपान्त्यस्य ङपरे णौ वा ॥ अजिधिपत् । अजिघ्रपत् ॥ तिष्ठतेः ॥ ४ । २ । ३९ ॥ उपान्त्यस्य ङपरे णौ इः ॥ अतिष्ठित् ॥ ऊद् दुषो णौ ॥ ४ । २ । ४० ॥ उपान्त्यस्य ॥ दूषयतिः ॥ विक्ते वा ॥ ४ । २ । ४१ ॥ चितकर्तृकस्य दुषेयान्स्यस्य णौ ऊद् वा ॥ मनो दूषयति । मनोः
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy