SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ आख्यातमकरणाम - AnnanormanoranAN औदित्वाद्वेट् । कठुण शोके । १६ ।। अन्य ग्रन्थम सन्दर्षेः। १७ ॥ क्रय अर्दिण हिंसायाम् । १८ ॥ अर्दयति । अर्दवे अथका पन्धने : च । १९ ॥ वदिशः भाषणे । २० ॥ संदेशन इत्येके । वादयति। संवदते । छदण. अपवारणे । २१ ॥ आङः सदण गतौ । २२ ॥ आसादयति । आसीदति । आसदतीत्येके । अनुस्वारेदयमित्येके। छूदण् सन्दीपने ।२३॥ कृतच्छृदेति तु न तृदः साहचर्यादुधादेरेव छुदस्तत्र ग्रहणात् । शृंधिण शुद्धौ । २४ ॥ तनूण श्रद्धाघाते ॥२५॥ श्रद्धोपकरणयोरित्यन्ये । उपसर्गात् दैर्ये । २६ ॥ मानण पूजायाम्। २७ ॥ मनण इत्येके । तपिण दाहे । २८ ॥ तृपण प्रीणने । २९ ॥ संदीपन इत्येके । आप्लण लम्भने । ३० ॥ आपिपत् । भैण भये। ३११॥ ईरण क्षेपे ॥३२॥ गतावित्येके । मृषिण तितिक्षायाम् । ३३ ॥ अर्चि, अदि, तर्पि, वदि, मृषयः परस्मैपदिन इत्यन्ये । शिषण असर वोपयोगे । ३४ ॥ विपूर्वो अतिशये ।३५॥ जुषण परितर्कणे ॥३६॥ परितर्पण इत्यपरे । धृषण प्रसहने । ३७ ॥ आदिदयमित्येके। हिसुण हिंसायाम् । ३८ ॥ गर्हण विनिन्दने । ३९ ॥ षहण मर्षणे । ४०॥ बहुलमेतनिदर्शनम् । यदेतद्भवत्यादिधातुपरिगणनं तद्बाहुल्येन निदर्श नत्वेन ज्ञेयम् । तेनात्रापठिता अपि क्लविप्रभृतयो लौकिकाः स्तम्भूमहतयः सौत्राश्चुलुम्पादयश्च वाक्यकरणीया धातव उदाहायाः। यद्वा भ्वापा:दिगणाष्टकोक्ताः स्वाणिजन्ता अपि बहुलं भवन्ति । चुरादिपाउस्तु निदर्शनार्थः। यदाहुः। ॥ निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजिष्यते। - रामो राज्यमकास्यदकरोदित्यर्थः। प्रयोज्यव्यापारे अपि प्रयोक्तव्यापारामुमवेशोणिगं विनापि बुद्धधारोपाबहुलं भवति। जजान गर्भ
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy