SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ - -- (१०४) श्री हेमामाच्याकरणम्। युजण सम्पचने । १॥ युजादेवा ॥३।४ । १८ ॥ स्वार्थे णिच् ॥ योजयति । योजति । लीण् द्रवीकरणे । २ ॥ लियो नोन्त: स्नेहद्रवे ॥ ४ । २ । १५ ॥ गम्ये णौ वा ॥ घृतं विलीनयति । विलाययति । स्नेहद्रव इति किम् ? अयो विलाययति। लीङ् लीनोर्वेति वात्वमस्यापीत्येकेतन्मते। लोलः ॥ ४ । २ । १६ ॥ लारूपस्य णौ स्नेहवे गम्ये वा ॥ घृतं विलालयति विलाययति वा । स्नेहद्रव इत्येव जटाभिरालापयते । लीङ् लीन इति वक्ष्यमाणेनात्मनेपदमात्वश्चास्याऽपि । णिच्यपीत्येके कस्त्वामुल्लापयते णिजभावे विलयति। मीण मतौ।३॥ गतावित्यन्ये। मीगण तर्पणे।४॥ धूमप्रीगोनः ॥ ४ । २ ॥१८॥ गौ॥ मीणयति । गित्वं णिजभावे उभयपदार्थम् । प्रयति । प्रयते । यौजादिकयोर्नेच्छन्त्येके तन्मते माययति । धूगण कम्पने । ५॥ धनयति । नंनेच्छन्त्येके । घावयति । पक्षे धवति । धवते । अधावीत् । अधाविष्ट अधोष्ट। गण आवरणे।६॥ जूण वयोहानी।। चीक शीकण आमर्षणे । ८ ॥ मार्गण अन्वेषणे । ९॥ पृचण् सम्पर्चने । १० ॥ समपीपृचत् । समपपर्चत् । अपर्चीत् । रिचण वियोजने च ।११॥ वचण भाषणे।१२॥ संदेशन इत्येके । वच्यात् । अर्चिण पूजायाम् । १३ ॥ जण वर्जने । १४ ॥ मृजौण शौचालकारयोः । १५॥ माजयति । माजेति । अममार्जत् । अमीमृजत् । - -
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy