SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ त्रिप्रत्ययाः यवन्तात् स्त्रियां ङीस्तयोगे डायनन्तः ॥ पौतिमाष्यायणी । पौतिमाष्या । आवट्यायनी । आवव्या ॥ कौरव्यमाण्डूकासुरेः ॥ २ । ४ । ७० ॥ स्त्रियां ङीस्तद्योगे डायन् चान्तः ॥ कौरव्यायणी । माण्डूकायनी । आसुरायणी ॥ इञ इतः ॥ २४ ॥ ७१ ॥ ॐ (७५) स्त्रियां ङीः ॥ सौतंगमी ॥ नुर्जातेः ॥ २ । ४ । ७२ ॥ इदन्तात् स्त्रियां ङीः ॥ कुन्ती । दाक्षी । नुः किम् ? । तित्तिरिः ॥ उतोऽप्राणिनश्चायुरज्वादिभ्य ऊङ् ॥ २ । ४ । ७३ ॥ नुर्जातिवाचिनः स्त्रियाम् ॥ कुरुः । कर्कन्धूः ॥ बाह्वन्तकद्रुकमण्डलोर्नानि ॥ २ । ४ । ७४ ॥ स्त्रियामूङ् || मद्रबाहूः । कद्रूः । कमण्डलुः । नाम्नि किम् ? | वृत्तबाहुः || I उपमानसहितसंहितसहशफवामलक्ष्मणाद्यूरोः ॥ २ । ४ । ७५ ॥ स्त्रियामूङ् || करभोरूः । एवं सहितोरूरित्यादयः ॥ उपमानाद्यादेरिति किम् । पीनोरुः ॥ नारी सखी पङ्गु श्वभूः ॥ २ । ४ । ७६ ॥ एते निपात्याः ॥ यूनस्तिः ॥ २ । ४ । ७७ ॥ स्त्रियाम् ॥ युवतिः । युवतीत्यत्र तु इतोऽस्यर्थादिति ङीर्भविष्यति ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy