SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ~~~~~~~~~~~~~ ~ ~ (e) श्रीलघुहेमपभाव्याकरणम्. www. वरुणेन्द्ररुद्रभवशमृडादान् चान्तः ॥२।४।६२ ॥ भवायोगात् स्त्रीवत्तेमः ॥ वरुणानी । एवमिन्द्राणीत्यादयः ॥ मातुलाचार्योपाध्यायाहा ॥२।४।६३॥ धवाद्योगात् स्त्रीवृत्तेर्जीस्तयोगे चानन्तः॥ मातुलानी। मातुली। आचार्यानी । आचार्यो । शुभ्नादित्वाण्णत्वाभावः । उपाध्यायानी । उपाध्यायी॥ सूयाद्देवतायां वा ॥२।४ । ६४ ॥ धवाद्योगात् स्त्रियां डीस्तयोगे चानन्तः ॥ सूर्याणी । सूर्या । देवतायां किम् ? । मानुषी सूरी । सूर्याणीति नेच्छन्त्यन्ये । सूर्यागस्त्ययोरीये च ॥ २।४ । ८९ ॥ यो डयां लुक् ॥ सूरी । आगस्ती ॥ यवयवनारण्यहिमाद् दोषलिप्युरुमहत्वे॥२॥४॥६५॥ स्त्रियां डीस्तयोगे चानन्तः ॥ दुष्टो यवो यवानी। यवनानां लिपिर्यवनानी। अरण्यानी। हिमानी॥ अर्यक्षत्रियाहा ॥ २।४ । ६६ ॥ स्त्रियां डीस्तद्योगे चानन्तः ॥ अर्याणी। अर्या। क्षत्रियाणी। क्षत्रिया।धवयोगे तुअरीं। क्षत्रियी। यत्रो डायन् च वा ॥ २ । ४ । ६७ ॥ यजन्तात् स्त्रियां डीस्तद्योगे च डायन्नन्तो वा ।। गाायणी। गार्गी॥ लोहितादिशकलान्तात् ॥ २ । ४ । ६८ ॥ यअन्तात् स्त्रियां डीस्तद्योगे डायन् चान्तः ।। लौहित्यायनी । शाकल्यायनी ॥ पावटाहा ॥२।४।६९ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy