SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ (७६) श्रीलबहेमप्रभाल्याकरणम्, अनार्षे वृद्धेऽणिो बहुस्वरगुरूपान्त्यस्यान्त्यस्य ष्यः ॥२।४। ७८॥ __कारीषमन्ध्या ॥ वाराह्या । अनार्षे किम् ? । वासिष्ठी । वृद्ध किम् ? । वाराही । अणित्र इति किम् ? । आतभागी । बहुस्वरेति किम् ? । दाक्षी । गुरूपान्त्यस्येति किम् ? । औपगवी। अणित्रन्तस्य सतो बहुस्वरस्येति किम् ? । दौवार्या ॥ ष्या पुत्रपत्योः केवलयोरीच तत्पुरुषे ॥२।४।८३॥ कारीषगन्धीपुत्रः ॥ कारीषगन्धीपतिः। केवलयोरिति किम् ?। कारीषगन्ध्यापुत्रकुलम् । मुख्य इत्येव । अतिकारीपगन्ध्यापुत्रः ॥ बन्धौ बहुव्रीहौ ॥ २।४ । ८४ ॥ मुख्य आवन्तः ष्यः केवले ईच ॥ कारीषगन्धीबन्धुः। केवल इत्येव । कारीषगन्ध्याबन्धुकुलम् । मुख्य इत्येव । अतिकारीषगव्याबन्धुः ॥ मातमातृमातृके वा ॥ २।४। ८५॥ मुख्य आवन्तः ष्यः केवले बहुव्रीहावीन् ॥ कारीपगन्धीमातः । कारीषगन्ध्यामातः। कारीषगन्धीमाता। कारीषगन्ध्यामाता। कारीषगन्धीमातृकः । कारीषगन्ध्यामातकः ॥ तिष्यपुष्योर्भाणि ॥ २।४ । ९० ॥ यो लुक् ॥ तैषी रात्रिः । पौपमहः ॥ कुलाख्यानाम् ।। २। ४ । ७९ ॥ अनार्षद्धाणिअन्तानामन्तस्य स्त्रियां ष्यः ॥ पौणिक्या । गौ-- प्त्या । अनार्ष इत्येव । गौतमी॥ क्रोड्यादीनाम् ॥ २।४ । ८०॥ .
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy