SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ - (६८) श्रीलधुहेबप्रभाब्याकरणम्. कृतपाद्भवपादस्य ऋच्यर्थे पात्पदेति निपात्यते । त्रिपात् । त्रिपदा । ऋचीति किंम् । द्विपदी । द्विपात् ।। आत् ॥ २।४।१८॥ नाम्नः स्त्रियामाप् ॥ खट्वाका । या । सा ॥ . इच्चापुंसोऽनित्क्याप्परे ।। २।४ । १०७ ॥ विहितस्यापो इस्वो वा ॥ खट्विका । खट्वका । खट्वाका । अपुंस इति किम् ? । सर्विका । निद्वर्जनं किम् ? । दुर्गका । आबेव परो यरमादिति किम् ? । अतिप्रियखट्वाका। विहितस्येति किम् ?। अखट्विका ॥ स्वज्ञाजभस्त्राधातुत्ययकात् ॥२।४। १०८ ॥ आपोऽनित्स्याप्परे इर्वा ॥ स्विका । स्वका । ज्ञिका । ज्ञका । अजिका २ । अभस्त्रिका २ । आर्यिका २ । चटकिका २। धातुत्यवर्जनात् सुनयिका । सुपाकिका । इहत्यिका ॥ दृयेषसूतपुत्रवृन्दारकस्य ॥ २।४ । १०९ ॥ अनित्क्याप्परे वाइः॥बके। द्विके। एषका। एषिका । कृतषत्वनिर्देशान्नेह । एतिके । एतिकाः । सूतिका । सूतका । पुत्रिका । पुप्रका। वृन्दारिका।वृन्दारका । अप्परे इति किम् ?। अनेषका। अबके । वौ वार्तिका ॥ २।४ । ११० ॥ वा निपात्यते ॥ वर्तिका । वर्तका। वेरन्यत्र वर्तिका ॥ अस्यायत्तक्षिपकादीनाम् ॥ २।४ । १११ ॥ अनित्क्याप्परे इः ॥ कारिका । अनिदिति पर्युदासात् शका। • यदादिवर्जनं किम् ? । यका।सका। क्षिपका। बहुवचनमाकृतिगणार्थम् ॥ नरिका मामिका । २।४ । ११२ ॥ इत्वं निपात्यते ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy