SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ सीपत्ययाः। . ( ६९ ) तारका वर्णकाष्टका ज्योतिस्तान्तवपितृदेवत्ये ॥ २।४ । ११३ ॥ निपात्यते ॥ अन्यत्र तारिका । वर्णिका । अष्टिका खारी ॥ गौरादिभ्यो मुख्यान्डी: ॥ २।४ । १९ ॥ स्त्रियाम् ॥ मुख्यादित्यधिकारोऽयम् । गौरी । शबली । अनड्वाही । अनडुही । बहुवचनमाकृतिगणार्थम् । मुख्यादिति किम् ?। बहुनदा भूमिः ॥ मत्यस्यस्य यः ॥२।४। ८७॥ स्या लुक् ॥ मत्सी॥ व्यञ्जनात्तद्धितस्य ।। २।४ । ८८॥ यो ज्यां लुक् ।। मनुषी । तद्धितस्येति किम् ? । वैश्यी ॥ अणयेकण्ननटिताम् ॥ २ । ४ । २० ॥ __ अणादीनां योऽत् तदन्तात्तेषामेव खियां की: ॥ औएगदी। औत्सी। सौपर्णेयी। शिलेयी। आशिकी। बैणी। पौंस्त्री। जानुदनी। वयस्यनन्त्ये ॥२।४ । २१॥ अदन्तानाम्नः खियां डीः ॥ कुमारी । तरुणी । अनन्त्य इति किम् ? । वृद्धा । दिवःत्यादौ त्वर्थाद् वयो गम्यते ॥ द्विगोः समाहारात् ।। २।४ । २२ ॥ अदन्तानाम्नः स्त्रियां डीः । पञ्चपूली । दशराजी । त्रिफलेत्यजादौ ॥ " पात्रादिवर्जितादन्तोत्तरपदः समाहारे। दिगुरनावन्तान्तो वान्यस्तु सर्वो नपुंसकः ॥१॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy