SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ श्रीमत्ययाः। (६७) VIRArAurvvAAAAAA अस्य यां लुक् ॥ २।४। ८६ ॥ दिहायनी ॥ चतुस्नेर्हायनस्य वयसि ॥२ । ३ । ७४ ।। नो णः स्यात् ॥ त्रिहायणी। चतुर्हायणी। वयसोऽन्यत्र त्रिहायना, चतुर्हायना शाला। दानः ॥२।४ । १०॥ सङ्ख्यादेबहुव्रीहेः स्त्रियां डीः॥ द्विदानी। अनो वा ॥ २। ४ । ११ ॥ बहुव्रीहेः स्त्रियां डीः ॥ बहुराज्यौ । बहुराजानौ । बहुराजे ।। नाम्नि ॥२ । ४ । १२ ॥ अनताद् बहुव्रीहेः स्त्रियां नित्यं डीः॥ अधिराशी नाम ग्रामः।। नोपान्त्यवतः ॥ २।४। १३ ॥ अनन्ताबहुव्रीहेः स्त्रियां कीः॥ सुपर्वा । बहुव्रीहेरित्येव । अतिपर्वणी॥ मनः॥ २।४ । १४ ॥ नाम्नः स्त्रियां डीन ॥ सीमा । सीमानौ ॥ ताभ्यां वाप डित् ॥ २।४ । १५ ॥ मन्नन्तादनन्ताच्च बहुव्रीहेः स्त्रियां वाप स च डित् ॥ सीमे । सीमानौ । मुपुर्वे । सुपर्वाणौ ॥ अजादेः ॥२।४। १६ ॥ तस्यैव स्त्रियामाए ॥ अजा । बाला । ज्येष्टा । पूर्वापहाणा । अपरापहाणा । त्रिफला । क्रुश्चा। तस्यैवेति किम् ? । पञ्चाजी। ऋचि पाद: पात्पदे ॥ २।४ । १७ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy