SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ श्रीलघुहेमप्रभाव्याकरणम्. राशी ॥ कीं ॥ अधातूदितः॥२।४।२॥ नानः स्त्रियां डीः॥ भवन्ती। पचन्ती। भवती अतिभवती। अधात्विति किम् ? । मुकन् । अञ्चः ॥२।४।३॥ नान्नः स्त्रियां कीः॥पाची । प्रतीची ॥ स्वराघोषाहनो रश्च ॥ २।४।४॥ नानः स्त्रीयां डीः ॥ वन् इति वनकनिसनिपामविशेषेण ग्रहणम् । ण, बावरी । अवावेति केचित् । धीवरी । मेरुदृश्वरी। विहितविशेषणात् शर्वरी । णस्वराघोषादिति किम् ?। सहयुध्वा ॥ वा बहुव्रीहेः ॥२।४।५॥ णस्वराघोषाद् विहितो यो वन् तदन्तात् स्त्रियां की रश्चान्तादेशः ॥ पियावावरी । पियावावा स्त्री ॥ वा पादः ॥२।४।६॥ बहुव्रीहेस्तन्निमित्तकपाच्छब्दात स्त्रियां कीर्वा ॥ द्विपदी । द्विपात् । पादमाचष्टे पात् त्रयः पादोऽस्यास्त्रियादित्यत्र तनिमित्तकत्वाभावान ॥ ऊनः ॥२।४।७॥ बहुव्रीहेः स्त्रियां डीः ॥ कुण्डोधी। अशिशोः ॥२।४।८॥ बहुव्रीहेः स्त्रियां ङीः ॥ अशिश्वी ॥ संख्यादेहायनाद् वयसि ॥ २।४।९ ॥ गम्ये बहुव्रीहेः स्त्रियां डीः॥ ऊनः ।।
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy