________________
श्रीलघुहेमप्रभाव्याकरणम्.
राशी ॥ कीं ॥
अधातूदितः॥२।४।२॥ नानः स्त्रियां डीः॥ भवन्ती। पचन्ती। भवती अतिभवती। अधात्विति किम् ? । मुकन् ।
अञ्चः ॥२।४।३॥ नान्नः स्त्रियां कीः॥पाची । प्रतीची ॥
स्वराघोषाहनो रश्च ॥ २।४।४॥ नानः स्त्रीयां डीः ॥ वन् इति वनकनिसनिपामविशेषेण ग्रहणम् । ण, बावरी । अवावेति केचित् । धीवरी । मेरुदृश्वरी। विहितविशेषणात् शर्वरी । णस्वराघोषादिति किम् ?। सहयुध्वा ॥
वा बहुव्रीहेः ॥२।४।५॥ णस्वराघोषाद् विहितो यो वन् तदन्तात् स्त्रियां की रश्चान्तादेशः ॥ पियावावरी । पियावावा स्त्री ॥
वा पादः ॥२।४।६॥ बहुव्रीहेस्तन्निमित्तकपाच्छब्दात स्त्रियां कीर्वा ॥ द्विपदी । द्विपात् । पादमाचष्टे पात् त्रयः पादोऽस्यास्त्रियादित्यत्र तनिमित्तकत्वाभावान ॥
ऊनः ॥२।४।७॥ बहुव्रीहेः स्त्रियां डीः ॥ कुण्डोधी।
अशिशोः ॥२।४।८॥ बहुव्रीहेः स्त्रियां ङीः ॥ अशिश्वी ॥
संख्यादेहायनाद् वयसि ॥ २।४।९ ॥ गम्ये बहुव्रीहेः स्त्रियां डीः॥
ऊनः ।।