________________
बी
( ६५ ),
1
अव्ययानि स्युः ॥ अहंयुः । शुभंयुः । अस्तिक्षीरा । कुतः । यथा । तथा । कथम् । अहम् | शुभम् १ | कृतम् । पर्याप्तम् । २ । येन । तेन । चिरेण । अन्तरेण ३ । ते । मे । चिराय । अह्नाय । ४। 1 चिरात् । अकस्मात् | ५ | चिरस्य । अन्योन्यस्य । मम । ६ । एकपदे । अग्रे | प्रगे । माहे । हेतौ । रात्रौ । ७ । इत्यादयः स्याद्यन्तप्रतिरूपकाः । अस्ति । नास्ति । असि । अस्मि । ब्रूहि । मन्ये । शङ्के । अस्तु । भवतु । पूर्वते । स्यात् । इत्यादयस्त्यानन्तमतिरूपकाः । वत्तस्याम् ॥ १ । १ । ३४ ॥
एतदन्तमव्ययम् ॥ मुनिवद्वृत्तम् । उरस्तः । उच्चस्तराम् ॥ त्वामम् ॥ १ । १ । ३५ ।।
एतदन्तमव्ययम् ॥ कृत्वा । प्रकृत्य । कर्त्तुम् । यावज्जीवमदात् । स्वादुंकारं भुङ्क्ते ॥
गतिः ॥ १ । १ । ३६ ॥
अव्ययम् ॥ अदःकृत्य । अत्राव्ययत्वात्सो न ॥ अव्ययस्य ॥ ३ । २ । ७ ॥ स्यादेर्लुप् ॥ स्वसम्बन्धिविज्ञानान्नेह । अत्युच्चैसौ ॥
इति श्री तपोगच्छाचार्यविजयदेवसूरिविजयसिंहसूरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतवृद्धिचन्द्रापरनामवृद्धिविजयचरणकम
लमिलिन्दायमानान्तेवासि संविप्रशाखीयतपोगच्छाचार्यभट्टारक श्रीविजयने मिसूरिविरचितायां लघुहेमप्रभायामव्ययप्रकरणम् ॥
॥ अथ स्त्रीप्रत्ययाः ॥
स्त्रियां नृतोऽस्वस्त्रादेर्डीः ॥ २ । ४ । १ ॥