________________
-
-
wwwwwwwwwwwwwwww
.
( ६४ ), श्रीलघुईममाव्याकरणम् w w wwwwwwwwwwwwwwwwwww बाव न्वाव वावत् त्वावत् न्वावत् त्वै तुवै न्वै नुवै रै वै श्रौषट् वौषट् वषट् वट वाट वेट पाट प्याट् फट् हुँफट् छंबद् अंध आत स्वधा स्वीहा अलम् च हि अथ ओम् अथो नो नोहि भोस् भगोस् अघोस अंको हहो हो अहो आहो उताहों हा ही है है हये अयि अये अररें अंग रे अरे अवे ननु शुकम् सुकम् नुकम् हिकम् नहिकम् ऊम् हुम् कुम् उ सुञ् कम् हम् किम् हिम् अद् कद् यद् तद् इद् चिद् क्किद् स्विद् उत बंत इव तु नु यच्च कच्चन किमुत किल किंकिल किंस्वित् उदस्वित् आहोस्वित् अहंह नहवै नवै नवा अन्यत् अन्यत्र शवं शप अथकिम् विषु पट् पशु खलु यदिनाम यदुत प्रत्युत यदा जातु यदि यथाकथाच यथा तथा पुद् अथ. पुरा यावत् तावत् दिष्ट्या मर्या आम नाम स्म इतिह सह अमा समम् संत्रा साकम् सार्धम् ईम् सीम् कीम् आम् आस् इति अव अड अट बाह्या अनुषक् खोस् अ आ इ ई उ ऊ ऋल लू ए ऐ ओं औ प्रादयः इति चादयः । बहुवचनमाकृतिगणार्थम् ॥
अधण्तस्वाद्या शसः ॥ १।१ । ३२॥ . एतदत नामाव्ययम् ॥ देवा अर्जुनतोऽभवन् । ततः । तत्र । इह । क । कंदा । एतहि । अधुना । इदानीम् । सद्यः। अद्य । परेचवि । पूर्वेधुः । उभयेयुः । परुत् । परारि । ऐषमः । कहि। यथा । कथम् । पञ्चधा । एकथा । ऐकध्यम् । द्वैधम् । द्वेधा । पञ्चकृत्वः। द्विः । सकृत् । बहुधा । प्राक् । दक्षिणतः । पश्चात् । पुरः । पुरस्तात् । उपरि । उपरिष्टात् । दक्षिणा । दक्षिणाहि । दक्षिणेन । द्वितीयाकरोति क्षेत्रम् । गुल्लीकरोति । अग्निसात् सम्पद्यते । देवत्राकरोति । बहुशः । अंधणिति किम् ? । पथि द्वैधानि । आ शस इति किम् ? । पचतिरूपम् ।।
विभक्तिथमन्ततसाद्याभाः ॥ १।१ । ३३ ।।