SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ . स्वरान्ताः सीलिगाः ( ३९ ) vv ... आ रायो व्यखने ॥ २ । १ । ५॥ तदतत्सम्बन्धिनि स्यादौ ॥राः। रायौ । राभ्याम् । रासु । एवं सुराः । अतिराः । इत्यैदन्ताः ॥ ओत औः ॥ १।४।७४ ॥ विहिते घुटि । गौः । गायौ । गावः। विहितविशेषणादोकारविधानसामर्थ्याच चित्रगवः। द्यौः। द्यावौ। द्यावः । प्रिययौः । लुनातेविचि गुणे । लौः । ओतः किम् ? । चित्रगुः ॥ ___ आ अम्शसोऽता ॥ १।४ । ७५ ॥ ओतः ॥ गाम् । सुगाम् । गाः । द्याम् । स्यादावित्येव । अचिनवम् । इत्योदन्ताः । सुनौः । सुनावौ । इत्यादि । इत्यौदन्ताः ॥ इति श्रीतपोगच्छाचार्य विजयदेवसूरिविजयसिंहसरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतवृरिचन्द्रापरनामहरिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्यश्रीविजयनेमिसूरिविरचितायां लघुहेमप्रभायां स्वरान्ताः पुंल्लिङ्गाः ॥ ॥ अथ स्वरान्ताः स्त्रीलिङ्गाः ॥ पद्मा ॥ औता ॥ १। ४ । २०॥ आबन्तस्य स्वसम्बन्धिनौकारः ॥ पद्मे ॥ .. टोस्येत् ॥ १।४ । १९॥ आबन्तस्य स्वसम्बन्धिनि ॥ पद्मया ॥ . __आपो डितां यैयास्यास्याम् ॥ १।४। १७॥ पायै । पनायाः २ । पायोः २ । पायाम् ॥ एदापः ॥१।४। १२ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy