SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ (४०) श्रीलाल पाल्याकरणम्. - PvAwarvanwroon. - Muvrivvvvvvvvvvvvvvv. आमन्त्र्याथै सिना ॥ हे. पझे। एवं मालादयः।हे. अम्ब । हे प्रियाम्ब। हे अम्बाडे॥ सर्वांदेडस्पूर्वाः ॥ १।४ । १८॥ आबन्तस्य डितां यैयास्यास्यामः स्युः ॥ सर्वस्यै । सर्वस्याः २ । सर्वस्याम् । द्वितीयस्यै । द्वितीयायै । तत्सम्बन्धिविज्ञानानेह । प्रियसायै । कर्मधारये दक्षिणपूर्वस्यै । बहुव्रीहौ तु, दक्षिणपूर्वायै । जरा। जरसौ। जरे। अतिजरे। विभक्तेरापा व्यवधानान्न जरस् । पृतनाः। पृतः इत्यपि केचित् । नासिकाः। नसः। निशाः । निशः। निज्भ्याम् । निच्छु । तीर्थपा विश्वपावत्।मतिः॥ स्त्रिया ङितां वा दैदास्दास्दाम् ॥ १। ४ । २८ ॥ इदुदन्तात् ॥ मत्यै। मतये। मत्याः २ मतेः २। मत्याम् । मतौ । कन्यापत्य कन्यापतयें पुरुषाय स्त्रियै वा एव स्मृत्यादयः। द्वरत्वे सत्याप् । द्वे २ । दाभ्याम् ३॥ त्रिचतुरस्तिमृचतसृ स्यादौ ॥ २ । १।१॥ स्त्रियाम् ॥ ऋतो रः स्वरेऽनि ॥ २ । १ । २ ॥ तिसूचनसृस्थस्य स्वान्यसम्बन्धिनि स्यादौ ॥ सर्वापवादः । तिस्रः २ । तिमृणाम् । प्रियास्तिस्रोऽस्य प्रियतिसा। प्रियास्त्रयः प्रियाणि त्रीणि वा यस्याः सा प्रियत्रिमतिवत्। अनीति किम् । तिसृणाम्। प्रियतिमृणी कुले। देवी। देव्यौ ॥ एवं नद्यादयः। लक्ष्मीः। "अबीतन्त्रीतरीलक्ष्मी-धीहीश्रीणामुदाहृतः। स्त्रीलिङ्गानाममीषान्तु सिलोपो न कदाचन ॥ १॥" स्त्री। स्त्रियौ। स्त्रियमिच्छति स्त्रीवाचरति वा स्त्री । धातोरि
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy