SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ (३८) श्रीलहेमपनाव्याकरणम्. अनेकस्वरस्य धातोरुवर्णस्य स्वरादौ कः ॥ वसुमिच्छाति वसूः। वस्वो। वस्वः। बस्वि। स्यादौ किम् ?। लुलुवतुः। इत्यूदन्ताः। पिता॥ अझै च ॥१।४ । ३९ ॥ घुटि ऋतः ॥ पितरौ ॥ ऋतो हुर् ॥ १।४ । ३७ ॥ डसिङसोः ॥ पितुः २ । पितरि । कर्ता ॥ तृस्वसनप्तनेष्ट्रत्वष्ट्रक्षतृहोतृपोतृप्रशास्त्रो घुटयार ॥१।४ । ३८॥ ऋत: स्वान्यसम्बन्धिनि । कर्तारौ । अतिकर्तारौ।ना।नरौ। नरः।नुः। नुर्वा ॥ १।४ । ४८॥ नामि दीर्घः ॥ नृणाम् । नृणाम् ॥ कुशस्तुनस्तृच पुंसि ॥ १।४ । ९१ ॥ शेषे घुटि । क्रोष्टा। प्रियकोष्टा। क्रोष्टारौ । घुरि किम् ?। क्रोष्ट्रन् । शेषे किम् ? । हे क्रोष्टो॥ टादौ स्वरे वा ॥ १।४। ९२॥ क्रुशस्तुनस्तृच पुंसि ॥ क्रोष्ट्रा । क्रोष्टुना । आमि नित्यत्वात् पूर्व नामादेशे, क्रोष्ट्रनाम् । इति ऋदन्ताः॥ गतधातूनामनुकरणे, की। गीः । तीः। किरावित्यादि । इरभावे कृ: । क्रौ। कः । कम् । कृन् । इत्यादि ॥ इति ऋदन्ताः ॥ ऋत्कार्य लुकारेऽपि । विदा ॥ ऋफिडादित्वाल्लत्वे । विदलौ । सिङसोविंदुल ॥ इति लदन्ताः । क्लकारैकदेशस्यानुकरणे क्लः । लौ । लः । इत्यादि। इति लदन्ताः । अतिहेः । हे अतिहे ॥ इत्येदन्ताः॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy