SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ ( २६ ) . श्रीलघुहेममभाव्याकरणम् अहर्पतिः ॥ अहः पतिः २ । प्रचेता राजन् । प्रचेतो राजन् ।। ___ इति श्रीतपोगच्छाचार्यविजयदेवमूरिविजयसिंहमूरिपट्टपरम्परामतिष्ठितगीतार्थत्वादिगुणोपेतश्रीवृद्धिचन्द्रापरनामसद्धिविजयचरणकमलमिलिन्दायमानान्तेबासिसंविग्नशाखीयतपोगच्छाचार्यभट्टारकश्रीविजयनेमिसूरिविरचितायां लघुहेमप्रभायां रेफसन्धिः ।। ॥ अथ स्यादिसन्धिः ॥ सो रुः ॥ २।१ । ७२ ॥ पदान्ते ॥ अतोऽतिरोरुः ॥ १।३ । २० ॥ देवोऽय॑ः ॥ घोषवति ॥ १।३ । २१ ॥ आत् परस्य पदान्तस्य रोरुः ।। धर्मो जेता । रोरित्युकारानुपन्धानेह । प्रातरत्र । धातर्गच्छ । अवर्णभोभगोऽघोलुंगसन्धिः ॥ १।३ । २२ ॥ पदान्तस्थस्य रो?षवति ॥ देवा यान्ति । भो यासि । भगो इस । अघो वद ॥ व्योः ॥ १।३ । २३ ॥ अवर्णात्परयोः पदान्तस्थयो?षवति लुक् ॥ सचासन्धिः । वृक्ष याति। अव्य याति ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy