SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ स्यादिसन्धिप्रकरणम्. ( २७ ) - - R A N .. . . . . . रोयः ॥ १।३। २६ ॥ अवर्णभोभगोऽयोभ्यः स्वरे ॥ कयास्ते । भोयत्र । भगोयत्र । अघोयत्र ॥ स्वरे वेति पक्षे लोपे क आस्ते इत्यादि ॥ अस्पष्टाववर्णात्त्वनुनि वा ॥ १।३ । २५ ॥ अवर्णभोभगोऽयोभ्यः परयोः पदान्तस्थयो?यौ स्वरे। पटनु। असावु ॥ कयु । देवायें ॥ भोपॅत्रेत्यादि । पटविह २। तयिह २। असाविन्दुः २ । अहः ॥२।१।७४ ॥ पदान्ते रुः । स चासन् परे स्यादि विधौ च पूर्वस्मिन् । दीर्घाहा निदाघः । अहोभ्याम् ।। रो लुप्यरि ॥ २ ॥ १।७५ ॥ पदान्तेऽन्हः स्यादेः । अहरधीते । लुपीति किम् ?। हे दीर्घाहोऽत्र । अरीति किम् ? । अहो रूपम् ॥ रो रे लुग्दीर्घश्चादिदुतः॥ १।३ । ४१ ॥ अनु ॥पुना रमते । अग्नी रथेन । पटू राजा। अन्विति किम् ? मनोरथः।। ढस्तड़े ॥ १।३ । ४२ ॥ अनु लुक, दीर्घश्वादिदुतः॥ मादिः। लीढम् । गूढम् । तनिमित्ते दे इति किम् ? । मधुलिड्ढौकते ॥ तदः सेः स्वरे पादार्था॥ १।३।४५॥ लुक् ॥ सैष दाशरथी रामः । सा चेत् पादपूरणीति किम् ?।
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy