SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ -~ ~ ( ३०२) श्रीलघुहेमभाव्याकरणम्. बहूनां प्रश्ने डतमश्च वा ॥७।३। ५४॥ यदादिभ्यो निर्धाये डतरः। यतमो यतरो वा भवतां कठस्ततमस्ततरो वा यातु । एवं कतमः । कतरः । अन्यतमः। अन्यतरः । पक्षे यको यो वा । सकः स वा भवतां कठ इत्यादि । वैकात् ॥ ७।३। ५५ ॥ बहूनाभेकस्मिन्निर्धा ये डतमः । एकतमः । एककः। एको वा भवतां कठः ॥ क्तात्तमबादेश्चानत्यन्ते ॥ ७।३। ५६ ॥ कप् ॥ अनत्यन्तं भिन्न भिन्नकम् । भिन्नतमकम् । भिन्नतरकम् ॥ न सामिवचने ॥ ७।३। ५७॥ उपपदेऽनन्त्यन्तार्थात् क्तान्तात् केवलात्तमबाद्यन्ताच्च कप । सामि अनत्यन्तं भिन्नम् । अर्धमनत्यन्तं भिन्नम् ।। नित्यं अजिनोऽण ॥७।३। ५८ ॥ स्वार्थ । व्यावक्रोशी । साकोटिनम् ॥ विसारिणो मत्स्ये ॥७।३। ५९ ॥ स्वार्थेऽण् । वैसारिणो मत्स्यः ॥ पूगादमुख्यकायो द्रिः ।। ७।३।६०॥ नानाजातीया अनियतवृत्तयोऽर्थकामप्रधानाः संघाः पूगाः । तद्वाचिनो नाम्नः स्वार्थे ज्यः स चद्रिसंज्ञः, न चेत्पूगार्थ मुख्यार्थकान्तम । लौहध्वज्यः । लोहध्वजाः पूगाः। अमुख्यकादिति किम् ? देवदत्तकः पूगः ॥ वातादस्त्रियाम् ॥ ७ । ३।६१ ।। नानाजातीया अनियतवृत्तयः शरीरायासजीविनः संघा वाताः,
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy