SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ ततिप्रकरणम. ( ३०३) तदर्थात्स्वार्थे यो द्रिः । कापोतपाक्यः । अस्त्रियामिति किम् ? | कपोतपाका || शस्त्रजीविसंघाय वा ।। ७ । ३ । ६२ ॥ स्वार्थे स च द्रिः । शाबर्यः । शबराः । पुलिन्दाः । पक्षे शबरः । सङ्गादिति किम् ? । वागुरः ॥ वाहीकेष्वब्राह्मणराजन्येभ्यः ॥ ७ । ३ । ६३ ॥ शस्त्रजीविसंघवाचिनः स्वार्थे ञ्यट् स च द्रिः ॥ कौण्डीविश्याः । कुण्डीविशाः । अब्रह्मणेत्यादिति किम् ? | गौपालिः । राजन्यः ॥ वृकाण्यण् ॥ ७ । ३ । ६४ ॥ शस्त्रजीविसंघवाचिनः स्वार्थे स च द्रिः । वार्केण्यः । दृकाः । यौधेयादेरञ् ॥ ७ । ३ । ६५ ॥ शस्त्रजीविसङ्घार्थाद् द्रिः । यौधेयः । घर्त्तियः ॥ पर्श्वादरेण ॥ ७ । ३ | ६६ ॥ शत्रजीविसङ्घार्थात स्वार्थे द्रिः ॥ पार्शवः । राक्षसः ॥ दामन्यादेरीयः ॥ ७ । ३ | ६७ ॥ शस्त्रजीवितार्थाद् द्रिः । दामनीयः । औलपीयः ॥ श्रमच्छमीवच्छिखावच्छालावदूर्णावद्विद भृभिजितो गोत्रे ऽणो यञ् ।। ७ । ३ । ६८ ॥ स्वार्थे द्रिः । श्रमत्यः । शामीवत्यः । शैखावत्यः । शालावत्यः । और्णावत्यः । वैदभृत्यः । आभिजित्यः ॥ ॥ इति स्वार्थिकाः ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy