SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ तडितप्रकरणम् (३०१) WWW ANNA क्वचित्तुर्यात् ॥ ७।३। ४४ ॥ अनुकम्पोत्पन्ने स्वरादौ प्रत्यये लुक् । वृहस्पतियः ॥ पूर्वपदस्य ॥ ७।३।४५॥ अनुकम्पोत्पन्ने स्वरादौ प्रत्यये लुक् । दत्तियः । दत्तिकः । दत्तिलः । वावचनाद्यथाप्राप्तम् । देवियः । देविकः । देविलः॥ . इस्वे ॥ ७ ॥३। ४६ ॥ यथायोग कवादयः । पटकः । पचतकि ॥ कुटीशुण्डाद्रः ॥ ७।३। ४७ ॥ हवे ॥ कुटीरः । शुण्डारः॥ शम्या रुरौ ॥ ७।३।४८॥ इस्वे । शमीरुः । शमीरः ।। कुत्वा डुपः ॥॥७।३।४९ ॥ इस्वे ॥ कुनुपः ॥ __कासूगोणीभ्यां तरट् । ७।३! ५०॥ इस्वे । कास्तरी । गोणीतरी ॥ वत्सोक्षावर्षभाद् हासे पित् ॥७।३। ५१ ॥ स्त्रप्रवृत्तिनिमित्तस्य गम्ये तरट् ॥ वत्सतरः । उक्षतरः । अश्वतरः । ऋषभतरः॥ वैकाद् योनिर्धार्ये डतरः ॥७।३। ५२ ॥ वा । एकतरो भवतोः कठः पटुर्गन्ता देवदत्तो दण्डी वा। पक्षे एककः॥ यत्तत्किमन्यात् ॥७।३। ५३॥ द्वयोरेकस्मिनिर्धायें डतरः।। यतरो भवतोः कठादिस्ततर आगच्छेत् । एवं कतरः । अन्यतरः ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy