SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ - -vvvvvvvvvvvvvvvvvvvvvvvvvvvvarthvvvUJYAKAJAUNAVAIAvvvvvvvvv नाम्नः । पचतिरूपम् । पण्डितरूपः॥ अतमबादेरीषदसमाप्ते कल्पप् देश्यप् देशीयर् ॥७।३।११॥ त्याद्यन्तानाम्नश्च । पचतिकल्पम् । पचतिदेश्यम् । पचतिदेशीयम् । पटुकल्पा । पटुदेश्या । पटुदेशीया ॥ नाम्नः प्राग्बहुर्वा ॥ ७।३।१२॥ ईषदसमाप्ते ॥ बहुपटुः । पटुकल्पः ॥ न तमवादिः कपोऽच्छिन्नादिभ्यः ॥ ७।३।१३॥ __ अयमेषामनयोर्वा प्रकृष्टः पटुकः । अच्छिन्नादिभ्य इति किम् ?। छिन्नकतमः ॥ अनत्यन्ते ॥७।३।१४।। कबन्तात्तमवादिन । इदमेषामनयोर्वा प्रकृष्टं छिनकम् । भिन्नकम् ॥ यावादिभ्यः कः ॥ ७।३ । १५॥ स्वार्थे । यावकः । मणिकः ॥ कुमारीक्रीडनेयसोः ॥ ७।३। १६ ॥ स्वार्थ कः । कन्दुकः । श्रेयस्कः॥ लोहितान्मणौ ॥७।३ । १८॥ स्वार्थे को वा । लोहितकः । लोहितो मणिः ॥ रक्ताऽनित्यवर्णयोः॥ ७।३। १८ ॥ लोहितात् को वा । लोहितकः पटः । लोहितकमक्षि कोपेन ॥ कालात् ॥ ७।३। १९ ॥ कजलादिरक्तेऽनित्यवर्णे च वर्तमानात् को वा। कालका परः । कालकं मुखं वैलक्ष्येण ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy