SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ अन्त्यस्वरादेरिनि ज्यादौ च ॥ लजिष्टः । समीयान् । स्वनिष्ठः । त्वचीयान् ॥ अल्पयूनोः कन् वा ॥ ७ । ४ । ३३ ॥ णीष्ठेयसौ । कनिष्ठुः । कनीयान् । अल्पिष्ठः । अल्पीयान् । यविष्ठः । यवीयान् ॥ प्रशस्यस्य भ्रः ॥ ७ । ४ । ३४ ॥ णीष्ठेयसौ । श्रेष्ठः । श्रेयान् ॥ वृद्धस्य च ज्यः ॥ ७ । ४ । ३५ ॥ प्रशस्यस्य णीष्ठेयसौ । ज्येष्ठः ।। ज्यायान् ॥ ७ । ४ । ३६ ॥ निपात्यते । ज्यायान् ॥ वाढान्तिकयोः साधने दौं ॥ ७ । ४ । ३७ ॥ णीष्ठेयसौ । साधिष्ठः । साधीयान् । नेदिष्ठः । नेदीयान् । प्रियस्थिरेति प्रादय आदेशाः । प्रेष्ठः । प्रेयान् । स्थेष्ठः । स्येथान् । स्फेष्टः । स्फेयान् । वरिष्टः । वरीयानित्यादि । पृथुमृदुभृशेत्यादिना ऋकारस्य इः । प्रथितः । प्रश्रीयान् । ब्रदिष्टः । म्रदीयान् । इत्यादि । बहोणष्ठे भूय् ॥ ७ । ४ । ४० ॥ भूयिष्ठः । " भूर्लक् चैवर्णस्य" । भूयान् । भूऊ इत्यूकारप्रश्लेपादवादेशो न । स्थूलदूरेत्यादिनाऽन्तस्थादिलोपे गुणे च । स्थविष्ठः स्थवीयान् । दविष्टः । दवीयान् । हसिष्ठः । ह्रसीयान् । क्षेपिष्ठः । क्षेपीयान । क्षोदिष्टः । क्षोदीयान् । त्र्यन्त्यस्वरादेः । करिष्टः । करीयान् ॥ त्यादेश्च प्रशस्ते रूप ॥ ७ । ३ । १० ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy