________________
(२०) श्रीलघुहेमप्रभाव्याकरणम. पदान्तस्थस्य रस्य ॥ कश्शेते । कःशेते । कष्षण्ढः२। कस्साधु१२॥
चटते सद्वितीये ॥ १।३।७॥ पदान्तस्थस्य रस्य शषसा नित्यम् ।। कश्वरः । क छन । कष्टः। कष्ठः । कस्तः । कस्थः ॥
द्विः कानः कानि सः ॥ १।३। ११ ॥
अनुस्खारानुनासिकौ च पूर्वस्य ॥ कांस्कान् । काँस्कान् । द्विरिति किम् ? । कान् कान् पश्यति ॥
तो मुमो व्यञ्जने स्वौ ॥ १।३ । १४ ॥ म्वागमस्य पदान्सस्थस्य च मस्य व्यञ्जने तस्यैव स्वायनस्वारानुनासिको क्रमेण ॥ चंक्रम्यते । चङ्गम्यते । त्वं करोपि। त्वङ्करोषि । कंवः । कन्वः ॥
मनयवलपरे हे ॥ १।३ । १५ ॥ पदान्तस्थस्य मस्यानुस्वारानुनासिको स्वौ॥ किं प्रलयति। किम् . मलयति । किं हुते । किन् हुते । किंधः। किसः। किं इलयति। कि हलयति । कि हादते । किलहादते ॥
सम्राट् ॥१। ३ । १६ ॥ निपात्यते॥ सम्राट् ॥
स्सटि समः ॥ १।३ । १२ ॥ सः । अनुस्वारानुनासिकौ च पूर्वस्य ॥ संस्स्कर्ता । सँस्स्कर्ता ।
लुक् ॥ १।३ । १३ ॥