SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ व्यञ्जनसन्धिप्रकरणम्. ( २१ ) समः स्सटि || सस्कर्त्ता ॥ णोः कटावन्तौ शिटि न वा ॥ १ । ३ । १७ ॥ पदान्तस्थयोः॥ प्राङ्क छेते । प्राङ्क शेते । माङ् शेते । सुगण्ट्छेते। सुगण्ट् शेते । स्रुगण शेते ॥ शिट्यायस्य द्वितीयो वा ॥ १ । ३ । ५९ ॥ माझ्ङ्ख् शेते २ ॥ ड्डूः सः त्सोऽश्चः ॥ १ । ३ । १८ ॥ पदान्तस्थाद्वा ॥ षड्त्सीदन्ति । षट्सीदन्ति । भवान्त्साधुः । भवान्साधुः । अश्व इति किम् ? । षट्कयोतति ॥ नः शिञ्च ॥ १ । ३ । १९ ॥ छस्य द्वे ॥ इच्छति ॥ पदान्तस्थस्य वा ॥ भवाञ्च्छूरः। भवाञ्च् शूरः । भवान् श्ररः। भवाव्छूरः । अश्व इत्येव ? | भवान्श्योतति ॥ ह्रस्वान् नो द्वे ॥ १ । ३ । २७ ॥ पदान्तस्थस्य स्वरे ।। क्रुङ्हि । सुगणिह । कुर्वन्नास्ते || स्वरेभ्यः ॥ १ । ३ । ३० ॥ अनाङ्माङो दीर्घाद्वाच्छः ॥ १ । ३ । २८ ॥ पदान्तस्थाद् द्वे ॥ कन्याच्छत्रम् । कन्याछत्रम् । अनाङ्माङ इति किम् ? | आच्छाया । माच्छिदत् ॥ प्लुताद्वा ॥ १ । ३ । २९ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy