SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ ध्यानसन्धिप्रकरणम्. (१९) धुटः ॥ भेत्ता॥ - प्रथमादधुटि शश्छः ॥ १।३। ४ ॥ पदान्तस्थाद्वा ॥ वाक्छूरः । वाक्शूरः ॥ _____ नोऽप्रशानोऽनुस्वारानुनासिको च पूर्वस्याधुट्परे ॥ १।३। ८॥ पदान्तस्थस्य चटते सद्वितीये शषसाः॥ भवांश्वरः। भवॉश्चरः। भवांछयति २। भवाष्टकः२। भवांष्ठकारः२। भवांस्तनुः२। भवास्थुडति २ । अपशान इति किम् ? । प्रशाम् चरः ॥ पुमोऽशिव्यघोषेऽख्यागिरः ॥ १।३।९॥ अधुटपरेऽनुस्वारानुनासिकौ च पूर्वस्य ॥ पुंसः ॥ २।३।३॥ रस्य कखपफेषु सः॥ पुंस्कोकिलः२। पुंस्पुत्रः२॥ अख्यागीति किम् ?। पुंख्यातः ॥ ननः पेषु वा ॥ १।३। १० ॥ रोऽनुस्वारानुनासिकौ च पूर्वस्य ॥ रः कखपफयोः ४ क )( पौ॥ १।३ । ५॥ पदान्तस्थस्य वा ॥ → ८ पाहि । नॅ८ पाहि ॥ । रः पदान्ते विसर्गस्तयोः ॥ १।३। ५३॥ विरामाघोषयोः ॥ :पाहि । न:पाहि । नून् पाहि ॥ शषसे शषसं वा ॥ १।३।६॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy