SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ (१८) श्री लघुहेमप्रभाव्याकरणम्. अवर्गात् स्वरे वोऽसन् ॥ १ । २ । ४० ॥ । असत्त्वाद् द्वित्त्वम् ।। अइउवर्णस्यान्तेऽनुनासिकोऽनीदादेः ॥ १।२ । ४१ ॥ वा ॥ साम२ । कुमारी २ । मधु २। अनीदादेः किम् ?। . अनी । अमी । किम् ॥ इति श्रीतपोगच्छाचार्यविजयदेवमूरिविजयसिंहसूरिपडपरम्पराप्रतिष्ठितगीतार्थत्वादिगुणोपेतद्धिचन्द्रापरनामद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविमशाखीयतपोगच्छाचार्यभट्टारकश्रीविजयनेमिसूरिविरचितायां लघुहेमप्रभायामसन्ध्यधिकारः ।। ॥ अथ व्यजनसन्धिः॥ तृतीयस्य पञ्चमे ॥ १ । ३।१॥ पदाम्तस्थस्यानुनासिको वा ॥ ककुम्मण्डलम् । ककुब्मण्डलम् ॥ प्रत्यये च ॥ १।३ । २ ॥ पदान्तस्थस्य तृतीयस्य पश्चमे नित्यमनुनासिकः॥ वाङ्मयम् ॥ ततो हश्चतुर्थः ॥ १।३ । ३ ॥ पदान्तस्थात् पूर्वसवर्गो वा ॥ वाग्धीनः । वाहीनः ।। अघोषे प्रथमोऽशिटः ॥ १।३। ५०॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy