SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ -- - -- - - - ---------- ----C OCOM ईयः ७. 20 आतदोबलिहतो फेदितव्यः ॥ • हविरनभेदापादेयों वा ॥ ७ ॥ १॥२९॥ आतदोषैवधिक्रियते । ईगलाद आमित्यम् । आमिक्षीयम् । ओझ्न्याः ओदनीयस्तण्डुलाः । अपूप्यम् । मरीयम् । पवापूप्यम् । यवापूपीयम् ॥ उवणयुगादेर्यः॥७॥१॥३०॥ आतदोऽर्थेषु । शङ्कव्यं दारु । युग्यम् । विष्वगम्यम् ॥ : नाभेनम् वाऽदहांशात् ।।७।१॥३१॥ आतदा थेषु यः। नभ्यमानम्। अदेहांशादिति किम् । नाभ्य तेलम्॥ न चोधसः ॥७॥१॥३२॥ आतदोऽर्थेषु यः । ऊधन्यम् ॥ शुनो वश्चोदृत् ॥७॥ १ ॥ ३३ ॥ भातदोऽर्थेषु यः । शुन्यम् । शून्यम् ॥ कम्बलान्नानि ॥.७ । १.३४॥ आतदोऽर्थेषु यः । कम्बल्यमापलयतम् । नानीति किम् । कम्बलीयोर्णा ॥ तस्मै हिते ॥७॥.१॥ ३५॥ पयाऽधिकृनं प्रत्ययः । वत्सीयः। आमिया। आमिक्षीयः। युग्यः॥ न राजाचायब्राह्मणहष्णः ॥७॥१॥३६॥ चतुर्थ्यनादितेऽधिकतः प्रत्ययः । सके आचार्यायः प्रामणाय वृष्णे वा हितमिति वाक्यमेव ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy