SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ (*) किरणम्. प्राण्यङ्गरथखलतिलंय ववृषब्रह्ममाषाद्यः॥ ७ । १ ॥३७॥ चतुर्थ्यन्ताडिते । दन्त्यम् । रथ्या भूमिः । खल्यम् । तिल्यम् । यव्यम् । वृष्यम् । ब्रह्मण्योदेशः । माध्यः । राजमाष्यः ॥ अव्यजात्थ्यप् ॥ ७ । १ । १८ ॥ तस्तै हिरो । अविध्यम् । अजध्यम् । अजया यूतिः ॥ चरक माणवादीनञ् ॥ ७ । १ । ३१ ॥ तस्मै हिरे । चारकीणः । माणवीनः ॥ - भोगोत्तरपदात्मभ्यामीनः ॥ ७ । १ । १० ॥ तस्मै हिते | मातृभोगीणः ॥ पुंवद्भवार्थपू । हुभ्नादीनाम् ॥ २ । ३ । ९६ ॥ नो ण् न । आचार्यभोगीनः ॥ ईनेऽध्वात्मनोः ॥ ७ । ४ । ४८ ॥ अन्त्य स्वरादेर्लुग् न । आत्मनीनः ॥ पञ्च सर्वविश्वाज्जनात्कर्मधारये ॥ ७ । १ । ४१ ॥ तस्मै हिरो ईनः । पञ्चजनीनः । सर्वजनीनः । विश्वजनीनः ॥ महत्सर्वादिकण ॥ ७ । १ । ४२ ॥ जनात्कारस्तस्मै हिते । माहाजनिक | सार्वजनिकः ॥ सत्रीण्णो वा ॥ ७ । १ । ४३ ॥ तस्मै हिते । सार्वः । सर्वीयः ॥ T परिणामिनि तदर्थे ॥ ७ । १ । ४४ ॥ चतुर्थ्यन्ताद्वेतौ यथाविक प्रत्ययः । अङ्गारीयाणि का शनि । शङ्कव्यं दारु ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy