SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ (२५२) पर्वको यौ ॥ ७ ॥१॥ १६ ॥ तत्र साधौ । पार्षद्यः । पार्षदः ॥ सर्वजनापण्येन म. ॥ ७ । १ । १९ ॥ 1 तत्र साधौ । सार्वजन्यः ! सार्वजनीनः ॥ प्रतिजना देरीनञ् ॥ ७ । १ । २० ॥ तत्र साधौ । प्रातिजनीनः । आनुजनीनः ॥ कथादेरिक ॥ ७ । १ । २१ ॥ तत्र सा । काथिकः । वैकथिकः ॥ देवताम्तासदर्थे ॥ ७ । १ । २२ ॥ यः । अग्निदेवत्यं हविः ॥ पाद्यायें ॥ ७ । १ । २३ ॥ एतौ तदर्थे यान्तो निपात्यौ | पाद्यम् | अर्द्धम् || योऽतिथेः ॥ ७ । १ । २४ ॥ तदर्थेऽर्थे | आतिथ्यम् ॥ 1 सादेश्चातदः ॥ ७ । १ । २५ ॥ अधिकारोऽयम् । केवलस्य वक्ष्यमाणो विधिर्वेदितव्यः ॥ हलस्य कर्षे ।। ७ । १ । '२६ ॥ यः । इल्या । द्विहल्या ॥ सीतया संगते ॥ ७ । १ । २७ ॥ यः । सीत्यम् । द्विसीत्यम् ॥ ॥ ॥ इति याधिकारः ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy