SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ तमकरणम धनगणाल्लब्धरि ॥ ७।१।९॥ अमन्ताद्यः । धन्यः । गण्यः ॥ णोऽन्नात् ॥ ७ । १ । १० ॥ ( २५१) अमन्ताल्लब्धरि । आन्नः ॥ हृद्यपद्यतुल्यमूल्यवश्यपथ्यवयस्यधेनुष्यागाहेपत्यजन्यधर्म्यम् ॥ ७ । १ । ११ ।। एरोऽर्थविशेषेषु यान्ता निपात्याः । हृद्यमौषधन । पद्यः पंङ्कः । तुल्यं भाडम् । गृल्पं धान्य । वश्यो गौः । पथ्यमोदनादि । वयस्यः सखा । धेनुष्या पीतदुग्धा गौः । गाईपत्यो नामाग्निः । जन्या वरवयस्याः । धर्म्ये सुखम् ॥ नौविषेण तायवव्ये ॥ ७ । १ । १२ ॥ यथासंख्यं यः । नाव्या नदी । विष्षो गजः ॥ न्यायार्थादनपेते ॥ ७ । १ । १३ ॥ यः । न्याय्यम् । अर्थ्यम् ॥ मतमदस्य करणे ॥ ७ ॥ १ ॥ १४ ॥ यः । करणं साधकतमं कृति । मत्यम् । मद्यम् ॥ तत्र साधौ ॥ ७ । १ । १५ ॥ यः । सभ्यः ॥ पथ्यतिथिवसतिस्वपतेरेयण् ॥ ७ । १ । १६ ॥ 1 तत्र साधौ । पाथेयम् । आतिथेयम् । वासतेयम् । स्वापतेयम् ॥ भक्ताण्णः ॥ ७ । १ । १७ ॥ तत्र सावौ । भाक्तः शालिः ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy