SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ असन्धिप्रकरणम्. प्लुतः स्वरेऽसन्धिः ॥ लुनीहि ३ इति । लुनीहीति ॥ ईदूदेद्विवचनम् ॥ १ । २ । ३४ ॥ स्वरेऽसन्धिः । मुनी इहं । साधू एतौ । माले इमे प घेते इति ॥ अदो मुमी ॥ १ । २ । ३५ ॥ स्वरे असन्धी || अमुमुचः । अमी अश्वाः ॥ चादिः स्वरोऽनाङ् ॥ १। २ । ३६ ॥ स्वरेsसन्धिः ॥ अ अपेहि । इ इन्द्रं पश्य । उ उत्तिष्ठ । आ एवं फिल मन्यसे । आ एवं नु तत् । अनाङिति किम् ? । आ उष्णमोष्णम् । ईषद क्रियायोगे मर्यादाभिविधौ च यः 44 । एतमातं हितं विद्याद्वाक्यस्मरणयोरनि ॥ १ ॥ ओदन्तः ॥ १ । २ । ३७ ॥ चादिः स्वरेsसन्धिः ॥ अहो अत्रं ॥ ( १७ ) सौं न वेतौ ॥ १ । २ । ३८ ॥ असन्धिः || पटो इति । पटविति । ऊँ चोञ् ॥ १ । २ । ३९ ॥ उन् चादिरितौ वार्डसन्धिरसन्धौ चीन् ॐ वा ॥ उ इति । ँ इति । विति ॥ सप्तम्यर्थे पर्यवसन्नस्येद्दन्तस्य सन्धिनं भवतीति केचित् । तन्मते, गौरी अधिश्रितः । मामकी तनू इति । छान्दसत्वात्सप्तम्या लुप् ||
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy