SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ (२५०) भीलनमानसारणम्.. एते तमईतीत्यर्थे इनवन्ता निपात्या शालीनोऽधृष्टः । कोपीनं पापकर्मादि । आत्विज नो यजमानः । ऋत्विा वा ॥ ॥ इतीकणधिकारः॥ यः॥७।१।१॥ यदित ऊधमनुक्रमियागरपाराग् य इयधिक ज्ञेयम् ॥ वहति रथयुगतासङ्गात् ॥ ७ । १ । २ ॥ द्वितीयान्ताधः । रथ्यः । दिरथ्यः । युग्यः । मासङ्गयः॥ धुरो यैयण ॥ ७।१।३॥ द्वितीयान्ताबहति ॥ ..... न यि तद्धिते । २।१।६५॥ नो:परयो मिनो दीर्घः । धुर्यः । धौरेयः ॥ वामायादेरीनः ॥ ७॥१॥४॥ धुरन्तारमन्तादहति । बामधुरीणः । सर्वधुरीणः ॥ अश्चैकादेः ॥ ७॥ १।५॥ धुरन्तादमन्ताद्वहत्यर्थे ईनः । एकधुरः । एकधुरीणः ।। हलसीरादिकण् ॥ ७ । १।६॥ तं वहत्यर्थे । हालिकः । सैरिकः ॥ शकटादण ॥ ७।१।७॥ तं वहत्यर्थे । शाकटो गौः॥ विध्यत्यनन्येन ॥७।१।८॥ द्वितीयान्तायः । पद्याः शर्कराः । अनन्येनेनि किम् । चौर विध्यति चैत्रः॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy