SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ किरण स्तोमे डट् । ६ । ४ । १७६ ॥ संख्यात्तदस्य मानमिति विषये ॥ विंशः स्तोमः ॥ तमर्हति ॥ ६ । ४ । १७७ ॥ यथाविधि प्रत्ययः । वैषिकः । साहस्रः ॥ दण्डादेयः || ६ । ४ । १७८ ॥ (४९) द्वितीयान्तादर्हति । दण्ड्यः । अर्भ्यः ॥ यज्ञादियः ॥ ६ । ४ । १७९ ॥ द्वितीयान्तादर्हति । यज्ञियो देशः ॥ पात्रान्तौ ॥। ६ । ४ । १८० ॥ द्वितीयान्तादर्हति । पाञ्यः । पात्रियः ॥ दक्षिणाकडङ्गरस्थालीबिलादीययौ । ६ । ४ । १८१ ॥ द्वितीयान्तादर्हति । दक्षिणीयो दक्षिण्यो गुरुः । कडङ्गरीयः कडङ्गर्यो गौः । कडङ्गरं मापादिका म । स्थालीबिलीयाः स्थालीबिल्यास्तण्डुलाः || छेदादेर्नित्यम् ॥ ६ ॥ ४ । १८२ ॥ द्वितीयान्तादर्हति यथोक्तं प्रत्ययः । छेदिकः । भैदिकः ॥ विरागाद्विरङ्गश्च ॥ ६ ॥ ४ । १८३ ॥ द्वितीयान्तान्नित्यमईत्यर्थे यथाविधि प्रत्ययः । वैरः ॥ शीर्षच्छेदाद्यो वा ॥ ६ ॥४। १८४ ॥ द्वितीयान्तान्नित्यमईत्यर्थे । शीर्षच्छेयधौरः । शैर्षच्छेदिकः ॥ शालीन कौपीना विजीनम् ।। ६ । ४ । १८५ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy